Declension table of ?ācārabheda

Deva

MasculineSingularDualPlural
Nominativeācārabhedaḥ ācārabhedau ācārabhedāḥ
Vocativeācārabheda ācārabhedau ācārabhedāḥ
Accusativeācārabhedam ācārabhedau ācārabhedān
Instrumentalācārabhedena ācārabhedābhyām ācārabhedaiḥ ācārabhedebhiḥ
Dativeācārabhedāya ācārabhedābhyām ācārabhedebhyaḥ
Ablativeācārabhedāt ācārabhedābhyām ācārabhedebhyaḥ
Genitiveācārabhedasya ācārabhedayoḥ ācārabhedānām
Locativeācārabhede ācārabhedayoḥ ācārabhedeṣu

Compound ācārabheda -

Adverb -ācārabhedam -ācārabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria