Declension table of ?ācārārka

Deva

MasculineSingularDualPlural
Nominativeācārārkaḥ ācārārkau ācārārkāḥ
Vocativeācārārka ācārārkau ācārārkāḥ
Accusativeācārārkam ācārārkau ācārārkān
Instrumentalācārārkeṇa ācārārkābhyām ācārārkaiḥ ācārārkebhiḥ
Dativeācārārkāya ācārārkābhyām ācārārkebhyaḥ
Ablativeācārārkāt ācārārkābhyām ācārārkebhyaḥ
Genitiveācārārkasya ācārārkayoḥ ācārārkāṇām
Locativeācārārke ācārārkayoḥ ācārārkeṣu

Compound ācārārka -

Adverb -ācārārkam -ācārārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria