Declension table of ?ācāntodaka

Deva

NeuterSingularDualPlural
Nominativeācāntodakam ācāntodake ācāntodakāni
Vocativeācāntodaka ācāntodake ācāntodakāni
Accusativeācāntodakam ācāntodake ācāntodakāni
Instrumentalācāntodakena ācāntodakābhyām ācāntodakaiḥ
Dativeācāntodakāya ācāntodakābhyām ācāntodakebhyaḥ
Ablativeācāntodakāt ācāntodakābhyām ācāntodakebhyaḥ
Genitiveācāntodakasya ācāntodakayoḥ ācāntodakānām
Locativeācāntodake ācāntodakayoḥ ācāntodakeṣu

Compound ācāntodaka -

Adverb -ācāntodakam -ācāntodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria