Declension table of ?ācānti

Deva

FeminineSingularDualPlural
Nominativeācāntiḥ ācāntī ācāntayaḥ
Vocativeācānte ācāntī ācāntayaḥ
Accusativeācāntim ācāntī ācāntīḥ
Instrumentalācāntyā ācāntibhyām ācāntibhiḥ
Dativeācāntyai ācāntaye ācāntibhyām ācāntibhyaḥ
Ablativeācāntyāḥ ācānteḥ ācāntibhyām ācāntibhyaḥ
Genitiveācāntyāḥ ācānteḥ ācāntyoḥ ācāntīnām
Locativeācāntyām ācāntau ācāntyoḥ ācāntiṣu

Compound ācānti -

Adverb -ācānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria