Declension table of ?ācānta

Deva

NeuterSingularDualPlural
Nominativeācāntam ācānte ācāntāni
Vocativeācānta ācānte ācāntāni
Accusativeācāntam ācānte ācāntāni
Instrumentalācāntena ācāntābhyām ācāntaiḥ
Dativeācāntāya ācāntābhyām ācāntebhyaḥ
Ablativeācāntāt ācāntābhyām ācāntebhyaḥ
Genitiveācāntasya ācāntayoḥ ācāntānām
Locativeācānte ācāntayoḥ ācānteṣu

Compound ācānta -

Adverb -ācāntam -ācāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria