Declension table of ?ācānta

Deva

MasculineSingularDualPlural
Nominativeācāntaḥ ācāntau ācāntāḥ
Vocativeācānta ācāntau ācāntāḥ
Accusativeācāntam ācāntau ācāntān
Instrumentalācāntena ācāntābhyām ācāntaiḥ ācāntebhiḥ
Dativeācāntāya ācāntābhyām ācāntebhyaḥ
Ablativeācāntāt ācāntābhyām ācāntebhyaḥ
Genitiveācāntasya ācāntayoḥ ācāntānām
Locativeācānte ācāntayoḥ ācānteṣu

Compound ācānta -

Adverb -ācāntam -ācāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria