Declension table of ?ācāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ācāntaḥ | ācāntau | ācāntāḥ |
Vocative | ācānta | ācāntau | ācāntāḥ |
Accusative | ācāntam | ācāntau | ācāntān |
Instrumental | ācāntena | ācāntābhyām | ācāntaiḥ ācāntebhiḥ |
Dative | ācāntāya | ācāntābhyām | ācāntebhyaḥ |
Ablative | ācāntāt | ācāntābhyām | ācāntebhyaḥ |
Genitive | ācāntasya | ācāntayoḥ | ācāntānām |
Locative | ācānte | ācāntayoḥ | ācānteṣu |