Declension table of ?ācāmya

Deva

NeuterSingularDualPlural
Nominativeācāmyam ācāmye ācāmyāni
Vocativeācāmya ācāmye ācāmyāni
Accusativeācāmyam ācāmye ācāmyāni
Instrumentalācāmyena ācāmyābhyām ācāmyaiḥ
Dativeācāmyāya ācāmyābhyām ācāmyebhyaḥ
Ablativeācāmyāt ācāmyābhyām ācāmyebhyaḥ
Genitiveācāmyasya ācāmyayoḥ ācāmyānām
Locativeācāmye ācāmyayoḥ ācāmyeṣu

Compound ācāmya -

Adverb -ācāmyam -ācāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria