Declension table of ?ācāmakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ācāmakam | ācāmake | ācāmakāni |
Vocative | ācāmaka | ācāmake | ācāmakāni |
Accusative | ācāmakam | ācāmake | ācāmakāni |
Instrumental | ācāmakena | ācāmakābhyām | ācāmakaiḥ |
Dative | ācāmakāya | ācāmakābhyām | ācāmakebhyaḥ |
Ablative | ācāmakāt | ācāmakābhyām | ācāmakebhyaḥ |
Genitive | ācāmakasya | ācāmakayoḥ | ācāmakānām |
Locative | ācāmake | ācāmakayoḥ | ācāmakeṣu |