Declension table of ?ācāmaka

Deva

NeuterSingularDualPlural
Nominativeācāmakam ācāmake ācāmakāni
Vocativeācāmaka ācāmake ācāmakāni
Accusativeācāmakam ācāmake ācāmakāni
Instrumentalācāmakena ācāmakābhyām ācāmakaiḥ
Dativeācāmakāya ācāmakābhyām ācāmakebhyaḥ
Ablativeācāmakāt ācāmakābhyām ācāmakebhyaḥ
Genitiveācāmakasya ācāmakayoḥ ācāmakānām
Locativeācāmake ācāmakayoḥ ācāmakeṣu

Compound ācāmaka -

Adverb -ācāmakam -ācāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria