Declension table of ?ācāmaka

Deva

MasculineSingularDualPlural
Nominativeācāmakaḥ ācāmakau ācāmakāḥ
Vocativeācāmaka ācāmakau ācāmakāḥ
Accusativeācāmakam ācāmakau ācāmakān
Instrumentalācāmakena ācāmakābhyām ācāmakaiḥ ācāmakebhiḥ
Dativeācāmakāya ācāmakābhyām ācāmakebhyaḥ
Ablativeācāmakāt ācāmakābhyām ācāmakebhyaḥ
Genitiveācāmakasya ācāmakayoḥ ācāmakānām
Locativeācāmake ācāmakayoḥ ācāmakeṣu

Compound ācāmaka -

Adverb -ācāmakam -ācāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria