Declension table of ?ācāma

Deva

MasculineSingularDualPlural
Nominativeācāmaḥ ācāmau ācāmāḥ
Vocativeācāma ācāmau ācāmāḥ
Accusativeācāmam ācāmau ācāmān
Instrumentalācāmena ācāmābhyām ācāmaiḥ ācāmebhiḥ
Dativeācāmāya ācāmābhyām ācāmebhyaḥ
Ablativeācāmāt ācāmābhyām ācāmebhyaḥ
Genitiveācāmasya ācāmayoḥ ācāmānām
Locativeācāme ācāmayoḥ ācāmeṣu

Compound ācāma -

Adverb -ācāmam -ācāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria