Declension table of ?āca

Deva

MasculineSingularDualPlural
Nominativeācaḥ ācau ācāḥ
Vocativeāca ācau ācāḥ
Accusativeācam ācau ācān
Instrumentalācena ācābhyām ācaiḥ ācebhiḥ
Dativeācāya ācābhyām ācebhyaḥ
Ablativeācāt ācābhyām ācebhyaḥ
Genitiveācasya ācayoḥ ācānām
Locativeāce ācayoḥ āceṣu

Compound āca -

Adverb -ācam -ācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria