Declension table of ?ābravantī

Deva

FeminineSingularDualPlural
Nominativeābravantī ābravantyau ābravantyaḥ
Vocativeābravanti ābravantyau ābravantyaḥ
Accusativeābravantīm ābravantyau ābravantīḥ
Instrumentalābravantyā ābravantībhyām ābravantībhiḥ
Dativeābravantyai ābravantībhyām ābravantībhyaḥ
Ablativeābravantyāḥ ābravantībhyām ābravantībhyaḥ
Genitiveābravantyāḥ ābravantyoḥ ābravantīnām
Locativeābravantyām ābravantyoḥ ābravantīṣu

Compound ābravanti - ābravantī -

Adverb -ābravanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria