Declension table of ābila

Deva

MasculineSingularDualPlural
Nominativeābilaḥ ābilau ābilāḥ
Vocativeābila ābilau ābilāḥ
Accusativeābilam ābilau ābilān
Instrumentalābilena ābilābhyām ābilaiḥ ābilebhiḥ
Dativeābilāya ābilābhyām ābilebhyaḥ
Ablativeābilāt ābilābhyām ābilebhyaḥ
Genitiveābilasya ābilayoḥ ābilānām
Locativeābile ābilayoḥ ābileṣu

Compound ābila -

Adverb -ābilam -ābilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria