Declension table of ?ābhyudayikā

Deva

FeminineSingularDualPlural
Nominativeābhyudayikā ābhyudayike ābhyudayikāḥ
Vocativeābhyudayike ābhyudayike ābhyudayikāḥ
Accusativeābhyudayikām ābhyudayike ābhyudayikāḥ
Instrumentalābhyudayikayā ābhyudayikābhyām ābhyudayikābhiḥ
Dativeābhyudayikāyai ābhyudayikābhyām ābhyudayikābhyaḥ
Ablativeābhyudayikāyāḥ ābhyudayikābhyām ābhyudayikābhyaḥ
Genitiveābhyudayikāyāḥ ābhyudayikayoḥ ābhyudayikānām
Locativeābhyudayikāyām ābhyudayikayoḥ ābhyudayikāsu

Adverb -ābhyudayikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria