Declension table of ?ābhyavakāśikā

Deva

FeminineSingularDualPlural
Nominativeābhyavakāśikā ābhyavakāśike ābhyavakāśikāḥ
Vocativeābhyavakāśike ābhyavakāśike ābhyavakāśikāḥ
Accusativeābhyavakāśikām ābhyavakāśike ābhyavakāśikāḥ
Instrumentalābhyavakāśikayā ābhyavakāśikābhyām ābhyavakāśikābhiḥ
Dativeābhyavakāśikāyai ābhyavakāśikābhyām ābhyavakāśikābhyaḥ
Ablativeābhyavakāśikāyāḥ ābhyavakāśikābhyām ābhyavakāśikābhyaḥ
Genitiveābhyavakāśikāyāḥ ābhyavakāśikayoḥ ābhyavakāśikānām
Locativeābhyavakāśikāyām ābhyavakāśikayoḥ ābhyavakāśikāsu

Adverb -ābhyavakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria