Declension table of ?ābhyavakāśika

Deva

NeuterSingularDualPlural
Nominativeābhyavakāśikam ābhyavakāśike ābhyavakāśikāni
Vocativeābhyavakāśika ābhyavakāśike ābhyavakāśikāni
Accusativeābhyavakāśikam ābhyavakāśike ābhyavakāśikāni
Instrumentalābhyavakāśikena ābhyavakāśikābhyām ābhyavakāśikaiḥ
Dativeābhyavakāśikāya ābhyavakāśikābhyām ābhyavakāśikebhyaḥ
Ablativeābhyavakāśikāt ābhyavakāśikābhyām ābhyavakāśikebhyaḥ
Genitiveābhyavakāśikasya ābhyavakāśikayoḥ ābhyavakāśikānām
Locativeābhyavakāśike ābhyavakāśikayoḥ ābhyavakāśikeṣu

Compound ābhyavakāśika -

Adverb -ābhyavakāśikam -ābhyavakāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria