Declension table of ?ābhyavahārikā

Deva

FeminineSingularDualPlural
Nominativeābhyavahārikā ābhyavahārike ābhyavahārikāḥ
Vocativeābhyavahārike ābhyavahārike ābhyavahārikāḥ
Accusativeābhyavahārikām ābhyavahārike ābhyavahārikāḥ
Instrumentalābhyavahārikayā ābhyavahārikābhyām ābhyavahārikābhiḥ
Dativeābhyavahārikāyai ābhyavahārikābhyām ābhyavahārikābhyaḥ
Ablativeābhyavahārikāyāḥ ābhyavahārikābhyām ābhyavahārikābhyaḥ
Genitiveābhyavahārikāyāḥ ābhyavahārikayoḥ ābhyavahārikāṇām
Locativeābhyavahārikāyām ābhyavahārikayoḥ ābhyavahārikāsu

Adverb -ābhyavahārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria