Declension table of ?ābhyavahārika

Deva

NeuterSingularDualPlural
Nominativeābhyavahārikam ābhyavahārike ābhyavahārikāṇi
Vocativeābhyavahārika ābhyavahārike ābhyavahārikāṇi
Accusativeābhyavahārikam ābhyavahārike ābhyavahārikāṇi
Instrumentalābhyavahārikeṇa ābhyavahārikābhyām ābhyavahārikaiḥ
Dativeābhyavahārikāya ābhyavahārikābhyām ābhyavahārikebhyaḥ
Ablativeābhyavahārikāt ābhyavahārikābhyām ābhyavahārikebhyaḥ
Genitiveābhyavahārikasya ābhyavahārikayoḥ ābhyavahārikāṇām
Locativeābhyavahārike ābhyavahārikayoḥ ābhyavahārikeṣu

Compound ābhyavahārika -

Adverb -ābhyavahārikam -ābhyavahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria