Declension table of ?ābhyavahārika

Deva

MasculineSingularDualPlural
Nominativeābhyavahārikaḥ ābhyavahārikau ābhyavahārikāḥ
Vocativeābhyavahārika ābhyavahārikau ābhyavahārikāḥ
Accusativeābhyavahārikam ābhyavahārikau ābhyavahārikān
Instrumentalābhyavahārikeṇa ābhyavahārikābhyām ābhyavahārikaiḥ ābhyavahārikebhiḥ
Dativeābhyavahārikāya ābhyavahārikābhyām ābhyavahārikebhyaḥ
Ablativeābhyavahārikāt ābhyavahārikābhyām ābhyavahārikebhyaḥ
Genitiveābhyavahārikasya ābhyavahārikayoḥ ābhyavahārikāṇām
Locativeābhyavahārike ābhyavahārikayoḥ ābhyavahārikeṣu

Compound ābhyavahārika -

Adverb -ābhyavahārikam -ābhyavahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria