Declension table of ?ābhyantarikā

Deva

FeminineSingularDualPlural
Nominativeābhyantarikā ābhyantarike ābhyantarikāḥ
Vocativeābhyantarike ābhyantarike ābhyantarikāḥ
Accusativeābhyantarikām ābhyantarike ābhyantarikāḥ
Instrumentalābhyantarikayā ābhyantarikābhyām ābhyantarikābhiḥ
Dativeābhyantarikāyai ābhyantarikābhyām ābhyantarikābhyaḥ
Ablativeābhyantarikāyāḥ ābhyantarikābhyām ābhyantarikābhyaḥ
Genitiveābhyantarikāyāḥ ābhyantarikayoḥ ābhyantarikāṇām
Locativeābhyantarikāyām ābhyantarikayoḥ ābhyantarikāsu

Adverb -ābhyantarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria