Declension table of ābhyantara

Deva

NeuterSingularDualPlural
Nominativeābhyantaram ābhyantare ābhyantarāṇi
Vocativeābhyantara ābhyantare ābhyantarāṇi
Accusativeābhyantaram ābhyantare ābhyantarāṇi
Instrumentalābhyantareṇa ābhyantarābhyām ābhyantaraiḥ
Dativeābhyantarāya ābhyantarābhyām ābhyantarebhyaḥ
Ablativeābhyantarāt ābhyantarābhyām ābhyantarebhyaḥ
Genitiveābhyantarasya ābhyantarayoḥ ābhyantarāṇām
Locativeābhyantare ābhyantarayoḥ ābhyantareṣu

Compound ābhyantara -

Adverb -ābhyantaram -ābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria