Declension table of ?ābhyāgārikā

Deva

FeminineSingularDualPlural
Nominativeābhyāgārikā ābhyāgārike ābhyāgārikāḥ
Vocativeābhyāgārike ābhyāgārike ābhyāgārikāḥ
Accusativeābhyāgārikām ābhyāgārike ābhyāgārikāḥ
Instrumentalābhyāgārikayā ābhyāgārikābhyām ābhyāgārikābhiḥ
Dativeābhyāgārikāyai ābhyāgārikābhyām ābhyāgārikābhyaḥ
Ablativeābhyāgārikāyāḥ ābhyāgārikābhyām ābhyāgārikābhyaḥ
Genitiveābhyāgārikāyāḥ ābhyāgārikayoḥ ābhyāgārikāṇām
Locativeābhyāgārikāyām ābhyāgārikayoḥ ābhyāgārikāsu

Adverb -ābhyāgārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria