Declension table of ?ābhyāgārika

Deva

MasculineSingularDualPlural
Nominativeābhyāgārikaḥ ābhyāgārikau ābhyāgārikāḥ
Vocativeābhyāgārika ābhyāgārikau ābhyāgārikāḥ
Accusativeābhyāgārikam ābhyāgārikau ābhyāgārikān
Instrumentalābhyāgārikeṇa ābhyāgārikābhyām ābhyāgārikaiḥ ābhyāgārikebhiḥ
Dativeābhyāgārikāya ābhyāgārikābhyām ābhyāgārikebhyaḥ
Ablativeābhyāgārikāt ābhyāgārikābhyām ābhyāgārikebhyaḥ
Genitiveābhyāgārikasya ābhyāgārikayoḥ ābhyāgārikāṇām
Locativeābhyāgārike ābhyāgārikayoḥ ābhyāgārikeṣu

Compound ābhyāgārika -

Adverb -ābhyāgārikam -ābhyāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria