Declension table of ?ābhūti

Deva

MasculineSingularDualPlural
Nominativeābhūtiḥ ābhūtī ābhūtayaḥ
Vocativeābhūte ābhūtī ābhūtayaḥ
Accusativeābhūtim ābhūtī ābhūtīn
Instrumentalābhūtinā ābhūtibhyām ābhūtibhiḥ
Dativeābhūtaye ābhūtibhyām ābhūtibhyaḥ
Ablativeābhūteḥ ābhūtibhyām ābhūtibhyaḥ
Genitiveābhūteḥ ābhūtyoḥ ābhūtīnām
Locativeābhūtau ābhūtyoḥ ābhūtiṣu

Compound ābhūti -

Adverb -ābhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria