Declension table of ?ābhūti

Deva

FeminineSingularDualPlural
Nominativeābhūtiḥ ābhūtī ābhūtayaḥ
Vocativeābhūte ābhūtī ābhūtayaḥ
Accusativeābhūtim ābhūtī ābhūtīḥ
Instrumentalābhūtyā ābhūtibhyām ābhūtibhiḥ
Dativeābhūtyai ābhūtaye ābhūtibhyām ābhūtibhyaḥ
Ablativeābhūtyāḥ ābhūteḥ ābhūtibhyām ābhūtibhyaḥ
Genitiveābhūtyāḥ ābhūteḥ ābhūtyoḥ ābhūtīnām
Locativeābhūtyām ābhūtau ābhūtyoḥ ābhūtiṣu

Compound ābhūti -

Adverb -ābhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria