Declension table of ?ābhūta

Deva

NeuterSingularDualPlural
Nominativeābhūtam ābhūte ābhūtāni
Vocativeābhūta ābhūte ābhūtāni
Accusativeābhūtam ābhūte ābhūtāni
Instrumentalābhūtena ābhūtābhyām ābhūtaiḥ
Dativeābhūtāya ābhūtābhyām ābhūtebhyaḥ
Ablativeābhūtāt ābhūtābhyām ābhūtebhyaḥ
Genitiveābhūtasya ābhūtayoḥ ābhūtānām
Locativeābhūte ābhūtayoḥ ābhūteṣu

Compound ābhūta -

Adverb -ābhūtam -ābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria