Declension table of ?ābhūta

Deva

MasculineSingularDualPlural
Nominativeābhūtaḥ ābhūtau ābhūtāḥ
Vocativeābhūta ābhūtau ābhūtāḥ
Accusativeābhūtam ābhūtau ābhūtān
Instrumentalābhūtena ābhūtābhyām ābhūtaiḥ ābhūtebhiḥ
Dativeābhūtāya ābhūtābhyām ābhūtebhyaḥ
Ablativeābhūtāt ābhūtābhyām ābhūtebhyaḥ
Genitiveābhūtasya ābhūtayoḥ ābhūtānām
Locativeābhūte ābhūtayoḥ ābhūteṣu

Compound ābhūta -

Adverb -ābhūtam -ābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria