Declension table of ?ābhūmipāla

Deva

NeuterSingularDualPlural
Nominativeābhūmipālam ābhūmipāle ābhūmipālāni
Vocativeābhūmipāla ābhūmipāle ābhūmipālāni
Accusativeābhūmipālam ābhūmipāle ābhūmipālāni
Instrumentalābhūmipālena ābhūmipālābhyām ābhūmipālaiḥ
Dativeābhūmipālāya ābhūmipālābhyām ābhūmipālebhyaḥ
Ablativeābhūmipālāt ābhūmipālābhyām ābhūmipālebhyaḥ
Genitiveābhūmipālasya ābhūmipālayoḥ ābhūmipālānām
Locativeābhūmipāle ābhūmipālayoḥ ābhūmipāleṣu

Compound ābhūmipāla -

Adverb -ābhūmipālam -ābhūmipālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria