Declension table of ?ābhūkā

Deva

FeminineSingularDualPlural
Nominativeābhūkā ābhūke ābhūkāḥ
Vocativeābhūke ābhūke ābhūkāḥ
Accusativeābhūkām ābhūke ābhūkāḥ
Instrumentalābhūkayā ābhūkābhyām ābhūkābhiḥ
Dativeābhūkāyai ābhūkābhyām ābhūkābhyaḥ
Ablativeābhūkāyāḥ ābhūkābhyām ābhūkābhyaḥ
Genitiveābhūkāyāḥ ābhūkayoḥ ābhūkānām
Locativeābhūkāyām ābhūkayoḥ ābhūkāsu

Adverb -ābhūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria