Declension table of ?ābhūka

Deva

NeuterSingularDualPlural
Nominativeābhūkam ābhūke ābhūkāni
Vocativeābhūka ābhūke ābhūkāni
Accusativeābhūkam ābhūke ābhūkāni
Instrumentalābhūkena ābhūkābhyām ābhūkaiḥ
Dativeābhūkāya ābhūkābhyām ābhūkebhyaḥ
Ablativeābhūkāt ābhūkābhyām ābhūkebhyaḥ
Genitiveābhūkasya ābhūkayoḥ ābhūkānām
Locativeābhūke ābhūkayoḥ ābhūkeṣu

Compound ābhūka -

Adverb -ābhūkam -ābhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria