Declension table of ?ābhūka

Deva

MasculineSingularDualPlural
Nominativeābhūkaḥ ābhūkau ābhūkāḥ
Vocativeābhūka ābhūkau ābhūkāḥ
Accusativeābhūkam ābhūkau ābhūkān
Instrumentalābhūkena ābhūkābhyām ābhūkaiḥ ābhūkebhiḥ
Dativeābhūkāya ābhūkābhyām ābhūkebhyaḥ
Ablativeābhūkāt ābhūkābhyām ābhūkebhyaḥ
Genitiveābhūkasya ābhūkayoḥ ābhūkānām
Locativeābhūke ābhūkayoḥ ābhūkeṣu

Compound ābhūka -

Adverb -ābhūkam -ābhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria