Declension table of ?ābhūṣeṇyā

Deva

FeminineSingularDualPlural
Nominativeābhūṣeṇyā ābhūṣeṇye ābhūṣeṇyāḥ
Vocativeābhūṣeṇye ābhūṣeṇye ābhūṣeṇyāḥ
Accusativeābhūṣeṇyām ābhūṣeṇye ābhūṣeṇyāḥ
Instrumentalābhūṣeṇyayā ābhūṣeṇyābhyām ābhūṣeṇyābhiḥ
Dativeābhūṣeṇyāyai ābhūṣeṇyābhyām ābhūṣeṇyābhyaḥ
Ablativeābhūṣeṇyāyāḥ ābhūṣeṇyābhyām ābhūṣeṇyābhyaḥ
Genitiveābhūṣeṇyāyāḥ ābhūṣeṇyayoḥ ābhūṣeṇyānām
Locativeābhūṣeṇyāyām ābhūṣeṇyayoḥ ābhūṣeṇyāsu

Adverb -ābhūṣeṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria