Declension table of ?ābhū

Deva

MasculineSingularDualPlural
Nominativeābhūḥ ābhuvau ābhuvaḥ
Vocativeābhūḥ ābhu ābhuvau ābhuvaḥ
Accusativeābhuvam ābhuvau ābhuvaḥ
Instrumentalābhuvā ābhūbhyām ābhūbhiḥ
Dativeābhuvai ābhuve ābhūbhyām ābhūbhyaḥ
Ablativeābhuvāḥ ābhuvaḥ ābhūbhyām ābhūbhyaḥ
Genitiveābhuvāḥ ābhuvaḥ ābhuvoḥ ābhūnām ābhuvām
Locativeābhuvi ābhuvām ābhuvoḥ ābhūṣu

Compound ābhū -

Adverb -ābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria