Declension table of ?ābhugnā

Deva

FeminineSingularDualPlural
Nominativeābhugnā ābhugne ābhugnāḥ
Vocativeābhugne ābhugne ābhugnāḥ
Accusativeābhugnām ābhugne ābhugnāḥ
Instrumentalābhugnayā ābhugnābhyām ābhugnābhiḥ
Dativeābhugnāyai ābhugnābhyām ābhugnābhyaḥ
Ablativeābhugnāyāḥ ābhugnābhyām ābhugnābhyaḥ
Genitiveābhugnāyāḥ ābhugnayoḥ ābhugnānām
Locativeābhugnāyām ābhugnayoḥ ābhugnāsu

Adverb -ābhugnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria