Declension table of ?ābhugna

Deva

NeuterSingularDualPlural
Nominativeābhugnam ābhugne ābhugnāni
Vocativeābhugna ābhugne ābhugnāni
Accusativeābhugnam ābhugne ābhugnāni
Instrumentalābhugnena ābhugnābhyām ābhugnaiḥ
Dativeābhugnāya ābhugnābhyām ābhugnebhyaḥ
Ablativeābhugnāt ābhugnābhyām ābhugnebhyaḥ
Genitiveābhugnasya ābhugnayoḥ ābhugnānām
Locativeābhugne ābhugnayoḥ ābhugneṣu

Compound ābhugna -

Adverb -ābhugnam -ābhugnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria