Declension table of ?ābhrika

Deva

NeuterSingularDualPlural
Nominativeābhrikam ābhrike ābhrikāṇi
Vocativeābhrika ābhrike ābhrikāṇi
Accusativeābhrikam ābhrike ābhrikāṇi
Instrumentalābhrikeṇa ābhrikābhyām ābhrikaiḥ
Dativeābhrikāya ābhrikābhyām ābhrikebhyaḥ
Ablativeābhrikāt ābhrikābhyām ābhrikebhyaḥ
Genitiveābhrikasya ābhrikayoḥ ābhrikāṇām
Locativeābhrike ābhrikayoḥ ābhrikeṣu

Compound ābhrika -

Adverb -ābhrikam -ābhrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria