Declension table of ?ābhrika

Deva

MasculineSingularDualPlural
Nominativeābhrikaḥ ābhrikau ābhrikāḥ
Vocativeābhrika ābhrikau ābhrikāḥ
Accusativeābhrikam ābhrikau ābhrikān
Instrumentalābhrikeṇa ābhrikābhyām ābhrikaiḥ ābhrikebhiḥ
Dativeābhrikāya ābhrikābhyām ābhrikebhyaḥ
Ablativeābhrikāt ābhrikābhyām ābhrikebhyaḥ
Genitiveābhrikasya ābhrikayoḥ ābhrikāṇām
Locativeābhrike ābhrikayoḥ ābhrikeṣu

Compound ābhrika -

Adverb -ābhrikam -ābhrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria