Declension table of ?ābhrāja

Deva

NeuterSingularDualPlural
Nominativeābhrājam ābhrāje ābhrājāni
Vocativeābhrāja ābhrāje ābhrājāni
Accusativeābhrājam ābhrāje ābhrājāni
Instrumentalābhrājena ābhrājābhyām ābhrājaiḥ
Dativeābhrājāya ābhrājābhyām ābhrājebhyaḥ
Ablativeābhrājāt ābhrājābhyām ābhrājebhyaḥ
Genitiveābhrājasya ābhrājayoḥ ābhrājānām
Locativeābhrāje ābhrājayoḥ ābhrājeṣu

Compound ābhrāja -

Adverb -ābhrājam -ābhrājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria