Declension table of ?ābhojinī

Deva

FeminineSingularDualPlural
Nominativeābhojinī ābhojinyau ābhojinyaḥ
Vocativeābhojini ābhojinyau ābhojinyaḥ
Accusativeābhojinīm ābhojinyau ābhojinīḥ
Instrumentalābhojinyā ābhojinībhyām ābhojinībhiḥ
Dativeābhojinyai ābhojinībhyām ābhojinībhyaḥ
Ablativeābhojinyāḥ ābhojinībhyām ābhojinībhyaḥ
Genitiveābhojinyāḥ ābhojinyoḥ ābhojinīnām
Locativeābhojinyām ābhojinyoḥ ābhojinīṣu

Compound ābhojini - ābhojinī -

Adverb -ābhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria