Declension table of ?ābhojin

Deva

MasculineSingularDualPlural
Nominativeābhojī ābhojinau ābhojinaḥ
Vocativeābhojin ābhojinau ābhojinaḥ
Accusativeābhojinam ābhojinau ābhojinaḥ
Instrumentalābhojinā ābhojibhyām ābhojibhiḥ
Dativeābhojine ābhojibhyām ābhojibhyaḥ
Ablativeābhojinaḥ ābhojibhyām ābhojibhyaḥ
Genitiveābhojinaḥ ābhojinoḥ ābhojinām
Locativeābhojini ābhojinoḥ ābhojiṣu

Compound ābhoji -

Adverb -ābhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria