Declension table of ?ābhogin

Deva

NeuterSingularDualPlural
Nominativeābhogi ābhoginī ābhogīni
Vocativeābhogin ābhogi ābhoginī ābhogīni
Accusativeābhogi ābhoginī ābhogīni
Instrumentalābhoginā ābhogibhyām ābhogibhiḥ
Dativeābhogine ābhogibhyām ābhogibhyaḥ
Ablativeābhoginaḥ ābhogibhyām ābhogibhyaḥ
Genitiveābhoginaḥ ābhoginoḥ ābhoginām
Locativeābhogini ābhoginoḥ ābhogiṣu

Compound ābhogi -

Adverb -ābhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria