Declension table of ?ābhogin

Deva

MasculineSingularDualPlural
Nominativeābhogī ābhoginau ābhoginaḥ
Vocativeābhogin ābhoginau ābhoginaḥ
Accusativeābhoginam ābhoginau ābhoginaḥ
Instrumentalābhoginā ābhogibhyām ābhogibhiḥ
Dativeābhogine ābhogibhyām ābhogibhyaḥ
Ablativeābhoginaḥ ābhogibhyām ābhogibhyaḥ
Genitiveābhoginaḥ ābhoginoḥ ābhoginām
Locativeābhogini ābhoginoḥ ābhogiṣu

Compound ābhogi -

Adverb -ābhogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria