Declension table of ?ābhogaya

Deva

NeuterSingularDualPlural
Nominativeābhogayam ābhogaye ābhogayāni
Vocativeābhogaya ābhogaye ābhogayāni
Accusativeābhogayam ābhogaye ābhogayāni
Instrumentalābhogayena ābhogayābhyām ābhogayaiḥ
Dativeābhogayāya ābhogayābhyām ābhogayebhyaḥ
Ablativeābhogayāt ābhogayābhyām ābhogayebhyaḥ
Genitiveābhogayasya ābhogayayoḥ ābhogayānām
Locativeābhogaye ābhogayayoḥ ābhogayeṣu

Compound ābhogaya -

Adverb -ābhogayam -ābhogayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria