Declension table of ?ābhogaya

Deva

MasculineSingularDualPlural
Nominativeābhogayaḥ ābhogayau ābhogayāḥ
Vocativeābhogaya ābhogayau ābhogayāḥ
Accusativeābhogayam ābhogayau ābhogayān
Instrumentalābhogayena ābhogayābhyām ābhogayaiḥ ābhogayebhiḥ
Dativeābhogayāya ābhogayābhyām ābhogayebhyaḥ
Ablativeābhogayāt ābhogayābhyām ābhogayebhyaḥ
Genitiveābhogayasya ābhogayayoḥ ābhogayānām
Locativeābhogaye ābhogayayoḥ ābhogayeṣu

Compound ābhogaya -

Adverb -ābhogayam -ābhogayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria