Declension table of ?ābhoga

Deva

NeuterSingularDualPlural
Nominativeābhogam ābhoge ābhogāni
Vocativeābhoga ābhoge ābhogāni
Accusativeābhogam ābhoge ābhogāni
Instrumentalābhogena ābhogābhyām ābhogaiḥ
Dativeābhogāya ābhogābhyām ābhogebhyaḥ
Ablativeābhogāt ābhogābhyām ābhogebhyaḥ
Genitiveābhogasya ābhogayoḥ ābhogānām
Locativeābhoge ābhogayoḥ ābhogeṣu

Compound ābhoga -

Adverb -ābhogam -ābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria