Declension table of ?ābhoga

Deva

MasculineSingularDualPlural
Nominativeābhogaḥ ābhogau ābhogāḥ
Vocativeābhoga ābhogau ābhogāḥ
Accusativeābhogam ābhogau ābhogān
Instrumentalābhogena ābhogābhyām ābhogaiḥ ābhogebhiḥ
Dativeābhogāya ābhogābhyām ābhogebhyaḥ
Ablativeābhogāt ābhogābhyām ābhogebhyaḥ
Genitiveābhogasya ābhogayoḥ ābhogānām
Locativeābhoge ābhogayoḥ ābhogeṣu

Compound ābhoga -

Adverb -ābhogam -ābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria