Declension table of ?ābhirūpya

Deva

NeuterSingularDualPlural
Nominativeābhirūpyam ābhirūpye ābhirūpyāṇi
Vocativeābhirūpya ābhirūpye ābhirūpyāṇi
Accusativeābhirūpyam ābhirūpye ābhirūpyāṇi
Instrumentalābhirūpyeṇa ābhirūpyābhyām ābhirūpyaiḥ
Dativeābhirūpyāya ābhirūpyābhyām ābhirūpyebhyaḥ
Ablativeābhirūpyāt ābhirūpyābhyām ābhirūpyebhyaḥ
Genitiveābhirūpyasya ābhirūpyayoḥ ābhirūpyāṇām
Locativeābhirūpye ābhirūpyayoḥ ābhirūpyeṣu

Compound ābhirūpya -

Adverb -ābhirūpyam -ābhirūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria