Declension table of ?ābhirāmikā

Deva

FeminineSingularDualPlural
Nominativeābhirāmikā ābhirāmike ābhirāmikāḥ
Vocativeābhirāmike ābhirāmike ābhirāmikāḥ
Accusativeābhirāmikām ābhirāmike ābhirāmikāḥ
Instrumentalābhirāmikayā ābhirāmikābhyām ābhirāmikābhiḥ
Dativeābhirāmikāyai ābhirāmikābhyām ābhirāmikābhyaḥ
Ablativeābhirāmikāyāḥ ābhirāmikābhyām ābhirāmikābhyaḥ
Genitiveābhirāmikāyāḥ ābhirāmikayoḥ ābhirāmikāṇām
Locativeābhirāmikāyām ābhirāmikayoḥ ābhirāmikāsu

Adverb -ābhirāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria