Declension table of ?ābhirāmika

Deva

MasculineSingularDualPlural
Nominativeābhirāmikaḥ ābhirāmikau ābhirāmikāḥ
Vocativeābhirāmika ābhirāmikau ābhirāmikāḥ
Accusativeābhirāmikam ābhirāmikau ābhirāmikān
Instrumentalābhirāmikeṇa ābhirāmikābhyām ābhirāmikaiḥ ābhirāmikebhiḥ
Dativeābhirāmikāya ābhirāmikābhyām ābhirāmikebhyaḥ
Ablativeābhirāmikāt ābhirāmikābhyām ābhirāmikebhyaḥ
Genitiveābhirāmikasya ābhirāmikayoḥ ābhirāmikāṇām
Locativeābhirāmike ābhirāmikayoḥ ābhirāmikeṣu

Compound ābhirāmika -

Adverb -ābhirāmikam -ābhirāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria