Declension table of ?ābhiprāyikā

Deva

FeminineSingularDualPlural
Nominativeābhiprāyikā ābhiprāyike ābhiprāyikāḥ
Vocativeābhiprāyike ābhiprāyike ābhiprāyikāḥ
Accusativeābhiprāyikām ābhiprāyike ābhiprāyikāḥ
Instrumentalābhiprāyikayā ābhiprāyikābhyām ābhiprāyikābhiḥ
Dativeābhiprāyikāyai ābhiprāyikābhyām ābhiprāyikābhyaḥ
Ablativeābhiprāyikāyāḥ ābhiprāyikābhyām ābhiprāyikābhyaḥ
Genitiveābhiprāyikāyāḥ ābhiprāyikayoḥ ābhiprāyikāṇām
Locativeābhiprāyikāyām ābhiprāyikayoḥ ābhiprāyikāsu

Adverb -ābhiprāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria